World Languages, asked by muhammadshoilshoil38, 4 months ago

Q6. Translate the following Paragraph into English
पुनीतः - द्वितीयं कार्य तु कर्तव्यस्य निर्वाहः। दुर्घटनाग्रस्तः जनः सद्यः एव ओषधालयश्रित: करणीयः भवति
येन तस्य उचित: उपचार: स्यात् । तत्र सङ्गत्य कदाचित् तस्मै रक्तस्य आवश्यकता भवति चेत्, स्वकीय
रक्तमपि तस्मै दातव्यं भवति। तस्य परिवारे सूचना दातव्या भवति येन तस्य परिवारजन:
ओषधालयमागत्य तस्य विशेषः सहायो भवेत्। दुर्घटनाया: साक्षिण: मनुष्यस्य एतादृशं कर्तव्यम्।
सर्वे: मनुष्यैः अस्य कर्तव्यस्य निर्वाह: करणीयः एव।​

Answers

Answered by Anonymous
1

Answer:

English

पुनीतः - द्वितीयं कार्य तु कर्तव्यस्य निर्वाहः। दुर्घटनाग्रस्तः जनः सद्यः एव ओषधालयश्रित: करणीयः भवति

येन तस्य उचित: उपचार: स्यात् । तत्र सङ्गत्य कदाचित् तस्मै रक्तस्य आवश्यकता भवति चेत्, स्वकीय

रक्तमपि तस्मै दातव्यं भवति। तस्य परिवारे सूचना दातव्या भवति येन तस्य परिवारजन:

ओषधालयमागत्य तस्य विशेषः सहायो भवेत्। दुर्घटनाया: साक्षिण: मनुष्यस्य एतादृशं कर्तव्यम्।

सर्वे: मनुष्यैः अस्य कर्तव्यस्य निर्वाह: करणीयः एव।

Similar questions