Hindi, asked by sumitbhadouriya166, 8 months ago

Que 1) sanskrit gadhyansh translate in hindi

सूर्यः एव अस्य संसारस्य प्रकाशकः। सूर्यस्य उदय तमः नश्यति, सर्वत्र च प्रकाश: जायते। सूर्यस्य प्रकाशे एव वयं
वस्तूनि द्रष्टुं शक्नुमः। सूर्यस्य उदये दिन भवति, तस्मिन् अस्ते च रात्रिः जायते। यदि सूर्यो न स्यात् दिनमेव न भवेत
दिनाभावे तु वयं अन्धाः इव भवेम। दीपकानां प्रकाशे तु जगतः सर्वे व्यवहाराः भवितुं न शक्नुवन्ति।​

Answers

Answered by akankshanimesh09
5

Explanation:

may be it helps you.

THANK YOU

PLEASE MARK MY ANSWER AS BRAINLIEST

Attachments:
Similar questions