India Languages, asked by BrainlyHelper, 1 year ago

Question 1:
अधोलिखितानां प्रश्नानाम्‌ उत्तराणि एकपदेन लिखत-
(क) गणिकाया: नाम किम्‌?
(ख) परिव्राजकस्य शिष्य: क: आसीत्‌?
(ग) यमदूत: गणिकाया: जीवं कस्य शरीरे निदधति?
(घ) परहितनिरता के भवन्तु?
Class 8 NCERT Sanskrit chapter भगवदज्जुकम

Answers

Answered by nikitasingh79
35
HERE IS THE SOLUTION :
(क) गणिकाया: नाम किम्‌?
उत्तराणि >>  गणिकाया: नाम वसन्तसेना ।

(ख) परिव्राजकस्य शिष्य: क: आसीत्‌?
उत्तराणि >> परिव्राजकस्य शिष्य: शाण्डिल्य: आसीत्‌।

(ग) यमदूत: गणिकाया: जीवं कस्य शरीरे निदधति?
उत्तराणि >>  यमदूत: गणिकाया: जीवं परिव्राजकस्य शरीरे निदधति।


घ) परहितनिरता के भवन्तु?
उत्तराणि >> परहितनिरता भूतगणा: भवन्तु ।

HOPE THIS ANSWER WILL HELP YOU….
Answered by anushshetty104
7

Answer:

please mark me as brainloest

Attachments:
Similar questions