Hindi, asked by Lifecoach, 23 hours ago

Question 1:
अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-
(क) कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
(ख) केन सह मानवस्य आवश्यकता परिवर्तते?
(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

Answers

Answered by singhrajinder83574
11

Answer:

क) कुत्र “डिजिटल इण्डिया” इत्यस्य चर्चा भवति?

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?

(घ) कस्मिन् उद्योगे वृक्षाः उपयूज्यन्ते?

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

उत्तरम्:

(क) संपूर्णविश्वे,

(ख) कालपरिवर्तनेन,

(ग) रूप्यकाणाम्,

(घ) कर्गदोद्योगे,

(ङ) चलदूरभाषयन्त्रेण।

Answered by Harshley
7

Question 1:

अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत-

(क) कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?

(ख) केन सह मानवस्य आवश्यकता परिवर्तते?

(ग) आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?

(घ) कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?

(ङ) अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?ANSWER:

(क) सम्पूर्णविश्वे

(ख) कालपरिवर्तनेन

(ग) रूप्यकाणाम्

(घ) कर्गदोद्योगे

(ङ) चलदूरभाषायन्त्रेण

Similar questions