India Languages, asked by BrainlyHelper, 1 year ago

Question 1:
एकपदेन उत्तरत-
(क) प्रेमल: कथं श्रान्त: आसीत्‌?
(ख) प्रेमल: कदा गृहम्‌ आगच्छत्‌?
(ग) प्रेमल: कानि प्राज्वालयत्‌?
(घ) चुल्लीं प्रज्वालयितुं प्रेमल: किं कृतवान्‌?
(ङ) प्रेमली कस्य पत्नी आसीत्‌?
Class 8 NCERT Sanskrit chapter प्रेमलस्य प्रेमल्याश्च कथा

Answers

Answered by nikitasingh79
12
HERE IS THE SOLUTION :

(क) प्रेमल: कथं श्रान्त: आसीत्‌?
उत्तराणि :-  प्रेमल: काष्ठच्छेदेन् श्रान्त: आसीत्‌ ।

(ख) प्रेमल: कदा गृहम्‌ आगच्छत्‌?
उत्तराणि :-  प्रेमल: सायं काले गृहम्‌ आगच्छत्‌ ।

(ग) प्रेमल: कानि प्राज्वालयत्‌?
उत्तराणि :-  प्रेमल: काष्ठानि प्राज्वालयत्‌।

(घ) चुल्लीं प्रज्वालयितुं प्रेमल: किं कृतवान्‌?
उत्तराणि :-  चुल्लीं प्रज्वालयितुं प्रेमल: फूत्कारम् कृतवान्‌।

(ङ) प्रेमली कस्य पत्नी आसीत्‌?
उत्तराणि :-  प्रेमली प्रेमलस्य पत्नी आसीत्‌।

HOPE THIS ANSWER WILL HELP YOU
Answered by gururaj40
6

Answer:

Explanation:

(क) प्रेमल: कथं श्रान्त: आसीत्‌?

उत्तराणि :-  प्रेमल: काष्ठच्छेदेन् श्रान्त: आसीत्‌ ।

(ख) प्रेमल: कदा गृहम्‌ आगच्छत्‌?

उत्तराणि :-  प्रेमल: सायं काले गृहम्‌ आगच्छत्‌ ।

(ग) प्रेमल: कानि प्राज्वालयत्‌?

उत्तराणि :-  प्रेमल: काष्ठानि प्राज्वालयत्‌।

(घ) चुल्लीं प्रज्वालयितुं प्रेमल: किं कृतवान्‌?

उत्तराणि :-  चुल्लीं प्रज्वालयितुं प्रेमल: फूत्कारम् कृतवान्‌।

(ङ) प्रेमली कस्य पत्नी आसीत्‌?

उत्तराणि :-  प्रेमली प्रेमलस्य पत्नी आसीत्‌।

HOPE THIS ANSWER WILL HELP YOU

Please Please Please Please Please Please Please Please Please Please Please Mark me as the brainliest.

Similar questions