India Languages, asked by BrainlyHelper, 1 year ago

Question 2:
अधोलिखितानां प्रश्नानामुत्तराणि लिखत-
(क) तडागा: कुत्र निर्मीयन्ते स्म?
(ख) गजधरा: कस्मिन्‌ रूपे परिचिता:?
(ग) गजधरा: किं कुर्वन्ति स्म?
(घ) के सम्माननीया:?
Class 8 NCERT Sanskrit chapter संसारसागरस्य नायकाः

Answers

Answered by nikitasingh79
66
(क) तडागा: कुत्र निर्मीयन्ते स्म?
उत्तराणि :-  तडागा: सम्पूर्ण देशे निर्मीयन्ते स्म।

(ख) गजधरा: कस्मिन्‌ रूपे परिचिता:?
उत्तराणि :- गजधरा: वास्तुकारणां रूपे परिचिता: सन्ति ।

(ग) गजधरा: किं कुर्वन्ति स्म?
उत्तराणि :- गजधरा: नगरनियोजनात् लघुनिर्माण पर्यन्तं सर्वाणि कार्याणि कुर्वन्ति स्म।

(घ) के सम्माननीया:?
उत्तराणि :-  गजधरा: सम्माननीया:।

HOPE THIS ANSWER WILL HELP YOU..

Avanish010: she asked question for herself nd give the answers herself too.
Avanish010: go nd see most of the questions were answer by nikitasingh
Avanish010: well,some mod nd moderation team can access that acc. too.
Avanish010: So,Miss Nikita Am i correct ??
Avanish010: well,i knw some hidden things of brainly.
Answered by yashisrivastava2008
0

Here is your answer

I hope it helps you.

Attachments:
Similar questions