India Languages, asked by BrainlyHelper, 1 year ago

Question 2:
कोष्ठकान्तर्गतेषु शब्देषु तृतीया-विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
यथा- नभः चन्द्रेण शोभते। (चन्द्र)
(क) सा .................... जलेन मुखं प्रक्षालयति। (विमल)
(ख) राघवः ................ विहरति। (विमानयान)
(ग) कण्ठः ................ शोभते। (मौक्तिकहार)
(घ) नभः ................ प्रकाशते। (सूर्य)
(ङ) पर्वतशिखरम् ................ आकर्षकं दृश्यते। (अम्बुदमाला)
Class 7 NCERT Sanskrit Chapter विमानयानं रचयाम

Answers

Answered by nikitasingh79
49
(क) सा .................... जलेन मुखं प्रक्षालयति। (विमल)
उत्तराणि :- सा विमलेन जलेन मुखं प्रक्षालयति।

(ख) राघवः ................ विहरति। (विमानयान)
उत्तराणि :-  राघवः विमानयानेन विहरति।

(ग) कण्ठः ................ शोभते। (मौक्तिकहार)
उत्तराणि :-  कण्ठः मौक्तिकहारेण शोभते।

(घ) नभः ................ प्रकाशते। (सूर्य)
उत्तराणि :- नभः सूर्येण प्रकाशते।

(ङ) पर्वतशिखरम् ................ आकर्षकं दृश्यते। (अम्बुदमाला)
उत्तराणि :- पर्वतशिखरम् अम्बुदमालया आकर्षकं दृश्यते।


HOPE THIS ANSWER WILL HELP YOU…
Answered by Khushi0511
24
Hii there!!

Here is ur answer...
Hope it helps..
Attachments:
Similar questions