India Languages, asked by BrainlyHelper, 1 year ago

Question 2:
कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-
(क) ............ बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख) ............. मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः ......... पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः ............... निवसन्ति। (नीडानि/नीडेषु)
(ङ) छात्राः ........... प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) .............. पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
Class 6 NCERT Sanskrit Chapter पुष्पोत्सवः (सप्तमी-विभक्तिः)

Answers

Answered by nikitasingh79
52
(क) ........... बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
उत्तराणि : -  भारते बहवः उत्सवाः भवन्ति।

(ख) ................. मीनाः वसन्ति। (सरोवरे/सरोवरात्)
उत्तराणि : -  सरोवरे मीनाः वसन्ति।

(ग) जनाः .......... पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
उत्तराणि : -  जनाः मन्दिरे पुष्पाणि अर्पयन्ति।

(घ) खगाः ................. निवसन्ति। (नीडानि/नीडेषु)
उत्तराणि : -  खगाः नीडेषु निवसन्ति।

(ङ) छात्राः ............. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
उत्तराणि : -  छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति।

(च) ........... पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
उत्तराणि : -  उद्याने पुष्पाणि विकसन्ति।

HOPE THIS WILL HELP YOU...
Answered by Shreya2001
21
★ HERE IS YOUR ANSWER ★



____________________________


(क) भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते)

(ख) सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्)

(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)

(घ) खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु)

(ङ) छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)

(च) उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)


___________________________


☆ THANK YOU ☆
Similar questions