India Languages, asked by BrainlyHelper, 1 year ago

Question 2:
रेखाङ्गितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) कालेन चटकायाः सन्ततिः जाता।
(ख) चटकायाः नीडं भुवि अपतत्।
(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।
(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answers

Answered by nikitasingh79
76
HERE IS THE SOLUTION : -

(क) कालेन चटकायाः सन्ततिः जाता।
उत्तराणि : - कालेन कस्या: सन्तति: जाता?

(ख) चटकायाः नीडं भुवि अपतत्।
उत्तराणि : - चटकाया: किम् भुवि अपतत्‌?

(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।
उत्तराणि : - कस्य वधेनैव मम दुःखम्‌ अपसरेत्‌?

(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति।
उत्तराणि : - काष्ठकूट: केन गजस्य नयने स्फोटयिष्यति?

HOPE THIS ANSWER WILL HELP YOU…

Anonymous: ur too fast
Answered by ShagunSingh
33
Heya !!

Here is your answer..

(क) कालेन चटकायाः सन्ततिः जाता।

==> कालेन कस्याः सन्ततिः जाता ?

(ख) चटकायाः नीडं भुवि अपतत्।

==> चटकायाः किं भुवि अपतत् ?

(ग) गजस्य वधेनैम मम दुःखम् अपसरेत्।

==> कस्य वधेनैम मम दुःखम् अपसरेत् ?

(घ) काष्ठकूटः चञ्च्वा गजस्य नयने स्फोटयिष्यति ।

==> काष्ठकूटः केन गजस्य नयने स्फोटयिष्यति ?

Hope it helps.
Similar questions
Math, 6 months ago