India Languages, asked by BrainlyHelper, 1 year ago

Question 3:
एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
Class 7 NCERT Sanskrit Chapter त्रिवर्ण: ध्वज:

Answers

Answered by nikitasingh79
55
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तराणि :- अस्माकं ध्वजे त्रयः वर्णाः सन्ति।

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
उत्तराणि :- त्रिवर्णे ध्वजे शक्त्याः सूचकः केसरवर्णः।

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तराणि :- अशोकचक्रं प्रगतेः न्यायस्य , धर्मस्य च द्योतकम् अस्ति।

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तराणि :- त्रिवर्णः ध्वजः स्वाभिमानस्य ,स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः

HOPE THIS ANSWER WILL HELP YOU…

Anonymous: didi rocks!!
Answered by GauravSaxena01
17
Hey......!!! :)) ✌️✌️

________________
________________

एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
Ans :- अस्माकं राष्ट्रस्य ध्वजे त्रयः वर्णाः सन्ति।

(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः वर्णः?
Ans :- त्रिवर्णे ध्वजे शक्त्याः सूचकः केशर वर्णः।

(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
Ans :- अशोकचक्रं प्रगतेः न्यायस्य च द्योतकम् अस्ति।

(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
Ans :- त्रिवर्णः ध्वजः स्वाधीनतयाः राष्ट्रगौरवस्य च प्रतीकः।

____________
____________

I hope it's help you....!!! :)) ✌️✌️
Similar questions