India Languages, asked by BrainlyHelper, 1 year ago

Question 3:
कोष्ठकात् उचितं शब्दं चित्वा रिक्तस्थानानि पूरयत-
(क) ......................... पठामि। (वयम्/अहम्)
(ख) ......................... गच्छथः। (युवाम्/यूयम्)
(ग) एतत् ..................... पुस्तकम्। (माम्/मम)
(घ) ............................. क्रीडनकानि। (युष्मान्/युष्माकम्)
(ङ) ............................. छात्रे स्वः। (वयम्/आवाम्)
Class 6 NCERT Sanskrit Chapter क्रीडास्पर्धा (सर्वनामप्रयोगः)

Answers

Answered by nikitasingh79
180
जो विभक्ति, वचन तथा लिंग संज्ञा शब्द में होता है वही सर्वनाम में भी रहता है।

•पुलिंग में एषः (एकवचन) तथा एते (बहुवचन) पद होते हैं। स्त्रीलिंग में एषा (एकवचन) तथा एताः (बहुवचन) पद होते हैं।नपुसंकलिंग में एतत् (एकवचन) तथा एतानि (बहुवचन) पद होते हैं। ये सब प्रथम पुरुष के सर्वनाम है।

•मध्यम पुरुष में त्वम्  (एकवचन), यूयम् (बहुवचन) तथा संबंध वाचक तव (एकवचन) , युष्माकम् (बहुवचन) पद होते हैं।
•उत्तम पुरुष में अहम् (एकवचन), वयम् (बहुवचन), के साथ संबंध वाचक मम् (एकवचन) ,अस्माकम् (बहुवचन) पद होते हैं।


(क) ......................... पठामि। (वयम्/अहम्)
उत्तराणि : - अहम् पठामि।

(ख) ......................... गच्छथः। (युवाम्/यूयम्)
उत्तराणि : - युवाम् गच्छथः।

(ग) एतत् ..................... पुस्तकम्। (माम्/मम)
उत्तराणि : - एतत् मम् पुस्तकम्।

(घ) ....................... क्रीडनकानि। (युष्मान्/युष्माकम्)
उत्तराणि : - युष्मान् क्रीडनकानि।

(ङ) ...................... छात्रे स्वः। (वयम्/आवाम्)
उत्तराणि : - आवाम् छात्रे स्वः।

HOPE THIS WILL HELP YOU...
Answered by haidarali6310
37

Answer:

  1. अहम् 2. युवाम् 3. मम् 4. युष्मान् 5. आवाम्
Attachments:
Similar questions