India Languages, asked by BrainlyHelper, 1 year ago

Question 3:
प्रश्नानामुत्तराणि लिखत-
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
Class 7 NCERT Sanskrit Chapter पण्डिता रमाबाई

Answers

Answered by nikitasingh79
94
(क) रमाबाई किमर्थम् आन्दोलनं प्रारब्धवती?
उत्तराणि:- रमाबाई बालिकानां  स्त्रीणां च कृते संस्कृतस्य वेदशास्त्रादिकस्य च शिक्षायै आन्दोलनं प्रारब्धवती।

(ख) निःसहायाः स्त्रियः आश्रमे किं किं लभन्ते स्म?
उत्तराणि:- निःसहायाः स्त्रियः आश्रमे मुद्रण-टंकण-काष्ठ कलादीनां च प्रशिक्षणम् लभन्ते स्म।

(ग) कस्मिन् विषये रमाबाई-महोदयायाः योगदानम् अस्ति?
उत्तराणि:- लेखनक्षेत्रे विषये  रमाबाई-महोदयायाः योगदानम् अस्ति।

(घ) केन रचनाद्वयेन रमाबाई प्रशंसिता वर्तते?
उत्तराणि:- 'स्त्रीधर्मनीति', 'हाई कास्ट हिन्दू विमेन' इति रचनाद्वयेन रमाबाई प्रशंसिता वर्तते।

HOPE THIS ANSWER WILL HELP YOU…
Answered by adityadabad73
13

Answer:

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां का विभूषिता?

(ख) रमा कुतः संस्कृतशिक्षां प्राप्तवती?

(ग) रमाबाई केन सह विवाहम् अकरोत्?

(घ) कासां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती?

(ङ) रमाबाई उच्चशिक्षार्थं कुत्र आगच्छत्?

Answer:

(क) ‘पण्डिता’ ‘सरस्वती’ इति उपाधिभ्यां पंडिता रमाबाई विभूषिता।

(ख) रमा स्वमातुः संस्कृतशिक्षां प्राप्तवती।

(ग) रमाबाई विपिनबिहारीदासेन सह विवाहम् अकरोत्।

(घ) नारीणां शिक्षायै रमाबाई स्वकीयं जीवनम् अर्पितवती।

(ङ) रमाबाई उच्चशिक्षार्थं इंग्लैण्डदेशं आगच्छत्।

Similar questions