India Languages, asked by BrainlyHelper, 1 year ago

Question 3:
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-
(क) दशबालकाः स्नानाय अगच्छन्।
(ख) सर्वे वाटिकायाम् अभ्रमन्।
(ग) ते वस्तुतः नव बालकाः एव आसन्।
(घ) बालकः स्वं न अगणयत्।
(ङ) एकः बालकः नद्यां मग्नः।
(च) ते सुखिताः तूष्णीम् अतिष्ठन्।
(छ) कोऽपि पथिकः न आगच्छत्।
(ज) नायकः अवदत्-दशमः त्वम् असि इति।
(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।
Class 6 NCERT Sanskrit Chapter दशमः त्वम् असि (संख्यावाचिपदानि)

Answers

Answered by nikitasingh79
41
शुद्धकथनानां समक्षम् (✔) इति अशुद्धकथनानां समक्षं (✖) कुरुत-

संस्कृत में ‘आम्’ का अर्थ होता है ‘हां’ ✔ या सही और ‘न’ का अर्थ होता है नहीं या गलत❌।

(क) दशबालकाः स्नानाय अगच्छन्।     
उत्तराणि -: आम्

(ख) सर्वे वाटिकायाम् अभ्रमन्।   
उत्तराणि -:

(ग) ते वस्तुतः नव बालकाः एव आसन्।
उत्तराणि -:

(घ) बालकः स्वं न अगणयत्।   
उत्तराणि -: आम्

(ङ) एकः बालकः नद्यां मग्नः।   
उत्तराणि -:

(च) ते सुखिताः तूष्णीम् अतिष्ठन्।
उत्तराणि -:

(छ) कोऽपि पथिकः न आगच्छत्।   
उत्तराणि -:

(ज) नायकः अवदत्-दशमः त्वम् असि इति।
उत्तराणि -:   

(झ) ते सर्वे प्रहृष्टाः भूत्वा गृहम् अगच्छन्।
उत्तराणि -: आम्   

HOPE THIS WILL HELP YOU….
Similar questions