India Languages, asked by BrainlyHelper, 1 year ago

Question 4:
एकपदेन प्रश्नानाम् उत्तराणि लिखत-
(क) कः पशुः?
(ख) का भोगकरी?
(ग) के पुरुषं न विभूषयन्ति?
(घ) का एका पुरुषं समलङ्करोति?
(ङ) कानि क्षीयन्ते?
Class 7 NCERT Sanskrit Chapter विद्याधनम्

Answers

Answered by nikitasingh79
76
HERE IS THE SOLUTION :
(क) कः पशुः?
उत्तराणि : - विद्याः विहीनः जनः

(ख) का भोगकरी?
उत्तराणि : - विद्या भोगकरी।

(ग) के पुरुषं न विभूषयन्ति?
उत्तराणि : - केयूराः पुरुषं न विभूषयन्ति।

(घ) का एका पुरुषं समलङ्करोति?
उत्तराणि : -‌ वाणी एका पुरुषं समलङ्करोति।

(ङ) कानि क्षीयन्ते?
उत्तराणि : - अखिल भूषणानि क्षीयन्ते।
HOPE THIS ANSWER WILL HELP YOU…

ChristopherSmith: good buddy
Answered by ShagunSingh
21
Heya !!

Here is your answer..

(क) कः पशुः?

==> विद्या विहीनः जनः

(ख) का भोगकरी?

==> विद्या

(ग) के पुरुषं न विभूषयन्ति?

==> केयूराः

(घ) का एका पुरुषं समलङ्करोति?

==> वाणी

(ङ) कानि क्षीयन्ते?

==> अखिल भूषणानि

Hope it helps...


ChristopherSmith: YO BUDDY!...... its hindi right?
ShagunSingh: It's sanskrit
ChristopherSmith: looks like so hard BUDDY
ShagunSingh: hmm
Similar questions