India Languages, asked by BrainlyHelper, 1 year ago

Question 4:
मञ्जूषात: समानार्थकपदानि चित्वा रिक्तस्थानानि पूरयत-
निकटे, अधुना, कथयति, ददासि, हस्तेन, संस्थाप्य, पुष्पम्‌, तनु:
करेण
=
--------------------
कुसुमम्‌
=
--------------------
यच्छसि
=
--------------------
स्थापयित्वा
=
--------------------
वदति
=
--------------------
साम्प्रतम्‌
=
--------------------
शरीरम्‌
=
--------------------
पार्श्वे
=
--------------------
Class 8 NCERT Sanskrit chapter प्रेमलस्य प्रेमल्याश्च कथा

Answers

Answered by nikitasingh79
27
प्रश्न :
मञ्जूषात: समानार्थकपदानि चित्वा रिक्तस्थानानि पूरयत-:
निकटे, अधुना, कथयति, ददासि, हस्तेन, संस्थाप्य, पुष्पम्‌, तनु:

HERE IS THE SOLUTION :
•समानार्थक शब्द : समान अर्थ रखने वाले शब्द समानार्थक शब्द कहलाते हैं।

उत्तराणि :-
१. करेण =हस्तेन

२. कुसुमम्‌ =पुष्पम्‌

३. यच्छसि =ददासि

४.स्थापयित्वा =संस्थाप्य

५. वदति =कथयति

६. साम्प्रतम्‌ =अधुना

७. शरीरम्‌ =तनु:

८. पार्श्वे =निकटे

HOPE THIS ANSWER WILL HELP YOU..
Answered by GauravSaxena01
13
hey...!! :))
______________
______________

>>>>करेण = हस्तेन

>>>>कुसुमम्‌ = पुष्पम्‌

>>>>यच्छसि = ददासि

>>>> स्थापयित्वा = संस्थाप्य

>>>>वदति = कथयति

>>>>साम्प्रतम्‌ = अधुना

>>>> शरीरम्‌ = तनु:

>>>> पार्श्वे = निकटे


___________
___________

I hope it's help you.....!!! :)) ✌️✌️
Similar questions