India Languages, asked by BrainlyHelper, 1 year ago

Question 4:
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-
(क) काकः कृष्णः न भवति।
(ख) अस्माभिः प्रियं वक्तव्यम्।
(ग) वसन्तसमये पिककाकयोः भेदः भवति।
(घ) वैनतेयः पशुः अस्ति।
(ङ) वचने दरिद्रता कर्त्तव्या।
Class 6 NCERT Sanskrit Chapter सूक्तिस्तबकः

Answers

Answered by nikitasingh79
74
संस्कृत में आम का अर्थ होता है ‘हां’ या सही और ‘न’ का अर्थ होता है नहीं या गलत।

उत्तराणि : -
उचितकथनानां समक्षम् 'आम्' अनुचितकथनानां समक्षं- 'न' इति लिखत-

(क) काकः कृष्णः न भवति।  
उत्तराणि : -    

(ख) अस्माभिः प्रियं वक्तव्यम्।
उत्तराणि : -     आम्

(ग) वसन्तसमये पिककाकयोः भेदः भवति।   
उत्तराणि : - आम्

(घ) वैनतेयः पशुः अस्ति।   
उत्तराणि : -

(ङ) वचने दरिद्रता कर्त्तव्या।   
उत्तराणि : - आम्

HOPE THIS WILL HELP YOU…..
Answered by vikaspatil86
8

Answer:

Hope It Will Help you......

Attachments:
Similar questions