India Languages, asked by BrainlyHelper, 1 year ago

Question 5:
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
कृषकाः कृषकौ एते धान्यम् एषः कृषकः एतौ क्षेत्रम् कर्षति कुरुतः खननकार्यम् रोपयन्ति
Class 7 NCERT Sanskrit Chapter स्वावलम्बनम्"

Answers

Answered by nikitasingh79
79
चित्रं दृष्ट्वा मञ्जूषातः पदानि च प्रयुज्य वाक्यानि रचयत-
कृषकाः , कृषकौ ,एते ,धान्यम् ,एषः ,कृषकः ,एतौ , क्षेत्रम् ,कर्षति ,कुरुतः, खननकार्यम् ,रोपयन्ति

उत्तराणि:-
१. एकः कृषकः क्षेत्रं कर्षति ।
२. द्वौ कृषकौ खननकार्य कुरुतः ।
३. त्रयः कृषकाः धान्यं रोपयनि्त ।
४  एषः कृषकः द्वाभ्यां वृषभाभ्यां क्षेत्रं कर्षति।
५. एतौ कृषकौ खनित्राभ्यां खननकार्य कुरुतः।
६. एते कृषकाः षट् हस्तैः धान्यं रोपयनि्त।

HOPE THIS  ANSWER WILL HELP YOU…

Attachments:
Answered by kdhairyak
6

Answer:

एते कृषका: धान्यं

Explanation:

एते कृषका: धान्यं

Similar questions