India Languages, asked by BrainlyHelper, 1 year ago

Question 5:
कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
यथा- सरोवरे मीनाः सन्ति। (सरोवर)
(क) ............. कच्छपाः भ्रमन्ति (तडाग)
(ख) ............. सैनिकाः सन्ति। (शिविर)
(ग) यानानि ............. चलन्ति। (राजमार्ग)
(घ) ............. रत्नानि सन्ति। (धरा)
(ङ) बालाः ............. क्रीडयन्ति। (क्रीडाक्षेत्र)
Class 6 NCERT Sanskrit Chapter पुष्पोत्सवः (सप्तमी-विभक्तिः)

Answers

Answered by nikitasingh79
116
*हम हिंदी भाषा में ने, को, के लिए का, में , पर आदि परसर्ग का प्रयोग करते हैं। यह परसर्ग शब्द से अलग रहते हैं किंतु संस्कृत भाषा में उसी अर्थ को दर्शाने के लिए विभिन्न शब्दों का प्रयोग किया जाता है।

•संस्कृत भाषा में कोई भी शब्द अपने मूल रूप में वाक्य में प्रयुक्त नहीं होता है। वाक्य प्रयोग के समय उसमें रूपांतर आता है उसी को शब्द रूप कहते हैं। जैसे - छात्रः - एक छात्र, छात्रम् - छात्र को , छात्रेण - छात्र द्वारा, छात्राय - छात्र के लिए, छात्रात् - छात्र से , छात्रे - छात्र में / पर इत्यादि।
•संस्कृत में संबोधन को छोड़कर सात विभक्तियां , 3 लिंग एवं तीन वचन होते हैं ।

विभक्तियां -प्रथमा(ने), द्वितीया(को) , तृतीया(के द्वारा), चतुर्थी(के लिए) ,पंचमी(से अलग), षष्टी( का/के/की), सप्तमी(मे,पे,पर) , संबोधनम्(हे/अरे) ।

•कारक को प्रकट करने के लिए शब्द के साथ जो प्रत्यय जोड़ा जाता है उसे विभक्ति कहते हैं।


(क) ............. कच्छपाः भ्रमन्ति (तडाग)
उत्तराणि -:  तडागे कच्छपाः भ्रमन्ति।


(ख) ............. सैनिकाः सन्ति। (शिविर)
उत्तराणि -:  शिविरे सैनिकाः सन्ति।

(ग) यानानि ............. चलन्ति। (राजमार्ग)
उत्तराणि -:  उत्तराणि -: यानानि राजमार्गे चलन्ति।

(घ) ............. रत्नानि सन्ति। (धरा)
उत्तराणि -:  धरायाम् रत्नानि सन्ति।

(ङ) बालाः ............. क्रीडयन्ति। (क्रीडाक्षेत्र)
उत्तराणि -:  बालाः क्रीडाक्षेत्रे क्रीडयन्ति।

HOPE THIS WILL HELP YOU….
Answered by studharanijayasri010
1

Answer:

(क) तडागे कच्छपाः भ्रमन्ति (तडाग)

(ख) शिविरे सैनिकाः सन्ति। (शिविर)

(ग) यानानि राजमार्गे चलन्ति। (राजमार्ग)

(घ) धरायाम् रत्नानि सन्ति। (धरा)

(ङ) बालाः क्रीडाक्षेत्रे क्रीडयन्ति। (क्रीडाक्षेत्र)

Explanation:

Similar questions