India Languages, asked by BrainlyHelper, 1 year ago

Question 5:
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-
मनोरथैः पिपासितः उपायम् स्वल्पम् पाषाणस्य कार्याणि उपरि सन्तुष्टः पातुम् इतस्ततः कुत्रापि
एकदा एकः काकः ................... आसीत्। सः जलं पातुम् ............. अभ्रमत्। परं ................ जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे ............... जलम् आसीत्। अतः सः जलम् ................ असमर्थः अभवत्। सः एकम् ........... अचिन्तयत्। सः .............. खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्......... आगच्छत्। काकः जलं पीत्वा ........ अभवत्। परिश्रमेण एव .............. सिध्यन्ति न तु ................।
Class 6 NCERT Sanskrit Chapter बकस्य प्रतीकारः (अव्ययप्रयोगः)

Answers

Answered by nikitasingh79
68
मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-
मनोरथैः    पिपासितः  उपायम् स्वल्पम्    पाषाणस्य कार्याणि
उपरि    सन्तुष्टः    पातुम्    इतस्ततः    कुत्रापि   

उत्तराणि : -   
एकदा एकः काकः पिपासितः आसीत्। सः जलं पातुम् इतस्ततः अभ्रमत्। परं कुत्रापि जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे स्वल्पम् जलम् आसीत्। अतः सः जलम् पातुम् असमर्थः अभवत्। सः एकम् उपायम् अचिन्तयत्। सः पाषाणस्य खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। काकः जलं पीत्वा संतुष्टः अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः

HOPE THIS WILL HELP YOU.
Answered by SweetCandy10
8

Answer:-

मञ्जूषातः समुचितपदानि चित्वा कथां पूरयत-

मनोरथैः    पिपासितः  उपायम् स्वल्पम्    पाषाणस्य कार्याणि

उपरि    सन्तुष्टः    पातुम्    इतस्ततः    कुत्रापि   

उत्तराणि : -   

एकदा एकः काकः पिपासितः आसीत्। सः जलं पातुम् इतस्ततः अभ्रमत्। परं कुत्रापि जलं न प्राप्नोत। अन्ते सः एकं घटम् अपश्यत्। घटे स्वल्पम् जलम् आसीत्। अतः सः जलम् पातुम् असमर्थः अभवत्। सः एकम् उपायम् अचिन्तयत्। सः पाषाणस्य खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। काकः जलं पीत्वा संतुष्टः अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः।

Hope it's help you❤️

Similar questions