India Languages, asked by BrainlyHelper, 1 year ago

Question 5:
तृतीयाविभक्तिप्रयोगेण रिक्तस्थानानि पूरयत-
यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
(क) बालकाः ......................... सह पठन्ति। (बालिका)
(ख) तडागः ......................... विभाति। (कमल)
(ग) अहमपि ..................... खेलामि। (कन्दुक)
(घ) अश्वाः ............................. सह धावन्ति। (अश्व)
(ङ) मृगाः ............................. सह चरन्ति। (मृग)
Class 6 NCERT Sanskrit Chapter समुद्रतटः (तृतीया-चतुर्थीविभक्तिः)

Answers

Answered by nikitasingh79
84
•संस्कृत में संबोधन को छोड़कर सात विभक्तियां , 3 लिंग एवं तीन वचन होते हैं ।

विभक्तियां -प्रथमा(ने), द्वितीया(को) , तृतीया(के द्वारा), चतुर्थी(के लिए) ,पंचमी(से अलग), षष्टी( का/के/की), सप्तमी(मे,पे,पर) , संबोधनम्(हे/अरे) ।

•कारक को प्रकट करने के लिए शब्द के साथ जो प्रत्यय जोड़ा जाता है उसे विभक्ति कहते हैं।

(क) बालकाः ................ सह पठन्ति। (बालिका)
उत्तराणि : -  बालकाः बालिकाभिः सह पठन्ति।

(ख) तडागः ..................... विभाति। (कमल)
उत्तराणि : -  तडागः कमलैः विभाति।

(ग) अहमपि ................... खेलामि। (कन्दुक)
उत्तराणि : -  अहमपि कन्दुकेन खेलामि।

(घ) अश्वाः ...................... सह धावन्ति। (अश्व)
उत्तराणि : -  अश्वाः अश्वैः सह धावन्ति।

(ङ) मृगाः ............................. सह चरन्ति। (मृग)
उत्तराणि : -  मृगाः मृगैः सह चरन्ति।

HOPE THIS WILL HELP YOU..
Similar questions