India Languages, asked by BrainlyHelper, 1 year ago

Question 5:
उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत-.
(क)
पुरुषः एकवचनम् द्विवचनम् बहुवचनम्

यथा- प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
प्रथमपुरुषः .................. पतिष्यतः ...............
प्रथमपुरुषः ............... ................. मरिष्यन्ति

(ख) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मध्यमपुरुषः गमिष्यसि गमिष्यथः गमिष्यथ
मध्यमपुरुषः .................. धाविष्यथः ...............
मध्यमपुरुषः .................. ................. क्रीडिष्यथ


(ग) पुरुषः एकवचनम् द्विवचनम् बहुवचनम्
यथा- उत्तमपुरुषः लेखिष्यामि लेखिष्यावः लेखिष्यामः
उत्तमपुरुषः .................. हसिष्यावः ...............
उत्तमपुरुषः .................. .................. द्रक्ष्यामः
Class 7 NCERT Sanskrit Chapter समवायो हि दुर्जय:

Answers

Answered by nikitasingh79
53
•संस्कृत भाषा में पुरुष 3 होते हैं -

१. प्रथम पुरुष - जिसके विषय में बात की जाती है वह प्रथम पुरुष कहलाता है संस्कृत भाषा में प्रथम पुरुष के तीनों लिंगो में विभिन्न रूप होते हैं  ।

२. मध्यम पुरुष - जिससे सीधी वार्ता होती है अथवा बात करते समय जो हमारे सामने रहकर हमारी (वक्ता की )बातें सुनता है वह मध्यम पुरुष कहलाता है। ये शब्द तीनो लिंगो में समान होते हैं।

३.उत्तम पुरुष - जिस  शब्द को व्यक्ति या वक्ता स्वयं अपने लिए प्रयोग करता है ,वह उत्तम पुरुष कहलाता है। ये शब्द तीनों लिंगों में समान होते हैं।
•संस्कृत में तीन वचन होते हैं - एकवचन >> जिससे एक वस्तु का बोध हो , द्विवचन >>  जिसमें दो वस्तुओं का बोध हो तथा बहुवचन >> जिससे अनेक वस्तुओं का बोध हो।


उत्तराणि : -
(क)
पुरुषः    एकवचनम्    द्विवचनम्     बहुवचनम्
प्रथमपुरुषः पतिष्यति    पतिष्यतः     पतिष्यन्ति
प्रथमपुरुषः  मरिष्यति मरिष्यतः    मरिष्यन्ति  

(ख)   
पुरुषः    एकवचनम्    द्विवचनम् बहुवचनम्
मध्यमपुरुषः धाविष्यसि धाविष्यथः धाविष्यथ
मध्यमपुरुषः  क्रीडिष्यसि क्रीडिष्यथः    क्रीडिष्यथ  

(ग)   
पुरुषः    एकवचनम्   द्विवचनम्    बहुवचनम्
उत्तमपुरुषः हसिष्यामि  हसिष्यावः हसिष्यामः
उत्तमपुरुषः  द्रक्ष्यामि द्रक्ष्यावः     द्रक्ष्यामः

HOPE THIS ANSWER WILL HELP YOU…

Anonymous: COPIED
Answered by udaytkhindigamingg
7

Answer:

उदाहरणमनुसृत्य रिक्तस्थानानि पूरयत – 1x3= 3

पुरुषः एकवचनं द्विवचनं बहुवचनं

यथा प्रथमपुरुष: पठिष्यति पठिष्यत: पठिष्यन्ति

प्रथमपुरुष: ----------- पतिष्यत: -------------

प्रथमपुरुष: मरिष्यति ---------- मरिष्यन्ति

Similar questions