India Languages, asked by BrainlyHelper, 1 year ago

Question 6:
कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-
(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)
.................... उभयतः गोपालिकाः। (कृष्ण)
(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)
.................... परितः भक्ताः। (मन्दिर)
(ग) सूर्याय नमः। (सूर्य)
................ नमः। (गुरु)
(घ) वृक्षस्य उपरि खगाः। (वृक्ष)
................ उपरि सैनिकः। (अश्व)
Class 7 NCERT Sanskrit Chapter विश्वबन्धुत्वम्

Answers

Answered by nikitasingh79
96
HERE IS THE SOLUTION :

(क) विद्यालयम्‌ उभयत: वृक्षा: सन्ति। (विद्यालय)
उत्तराणि :- कृष्णम् उभयत: गोपालिका:। (कृष्ण)

(ख) ग्रामं परित: गोचारणभूमि:। (ग्राम)
उत्तराणि :-  मन्दिरम् परित: भक्ता:। (मन्दिर)

(ग) सूर्याय नम:। (सूर्य)
उत्तराणि :-  गुरवे नम:। (गुरु)

(घ) वृक्षस्य उपरि खगा:। (वृक्ष)
उत्तराणि :-  अश्वस्य उपरि सैनिक:। (अश्व)

HOPE THIS ANSWER WILL HELP YOU…
Answered by ShagunSingh
31
Heya !!

Here is your answer..

Q uestion 6:

कोष्ठकेषु दत्तेषु शब्देषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि पूरयत-

(क) विद्यालयम् उभयतः वृक्षाः सन्ति। (विद्यालय)

==> कृष्णम् उभयतः गोपालिकाः। (कृष्ण)

(ख) ग्रामं परितः गोचारणभूमिः। (ग्राम)

==> मन्दिरम् परितः भक्ताः। (मन्दिर)

(ग) सूर्याय नमः। (सूर्य)

==> गुरवे नमः। (गुरु)

(घ) वृक्षस्य उपरि खगाः। (वृक्ष)

==> अश्वस्य उपरि सैनिकः। (अश्व)

Hope it helps..
Similar questions