India Languages, asked by BrainlyHelper, 1 year ago

Question 6:
मञ्जूषात: पदानि चित्वा कथां पूरयत-
दृष्ट्वा स्वकीयै: कृतवान्‌ कर्तनम्‌ वृद्ध: साट्टहासम्‌ तर्हि क्षुद्र: मोचयितुम्‌ अकस्मात्‌
एकस्मिन्‌ वने एक: --------------------- व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं --------------------- किन्तु जालात्‌ मुक्त: नाभवत्‌। --------------------- तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं --------------------- स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां --------------------- इच्छामि। तच्छ्रुत्वा व्याघ्र: --------------------- अवदत्‌-अरे! त्वं --------------------- जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि --------------------- अहं त्वां न हनिष्यामि। मूषक: --------------------- लघुदन्तै: तज्जालं --------------------- कृत्वा तं व्याघ्रं बहि: कृतवान्‌।
Class 8 NCERT Sanskrit chapter धर्में धमनं पापे पुण्यम्

Answers

Answered by nikitasingh79
209
मञ्जूषात: पदानि चित्वा कथां पूरयत-
‌एकस्मिन्‌ वने एक: --------------------- व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं --------------------- किन्तु जालात्‌ मुक्त: नाभवत्‌। --------------------- तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं --------------------- स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां --------------------- इच्छामि। तच्छ्रुत्वा व्याघ्र: --------------------- अवदत्‌-अरे! त्वं ---------------------  जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि --------------------- अहं त्वां न हनिष्यामि। मूषक: --------------------- लघुदन्तै: तज्जालं --------------------- कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

उत्तराणि :-
एकस्मिन्‌ वने एक: वृद्ध: व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं कृतवान्‌ किन्तु जालात्‌ मुक्त: नाभवत्‌। अकस्मात्‌ तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं दृष्ट्वा स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां मोचयितुम्‌ इच्छामि। तच्छ्रुत्वा व्याघ्र: साट्टहासम्‌ अवदत्‌-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषक: स्वकीयै: लघुदन्तै: तज्जालं कर्तनम्‌ कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

HOPE THIS WILL HELP YOU..
Answered by saswatbiswal600
1

Answer:

gngbm yr bfbfvdcscscdvdvbfbfshnynagngangabrvrcrcdcecsxwcwxw

Explanation:

fbf h he eh v g gg gs sm

jd

jd

h

j

dj

dj

dj

DJ

jemwumwhmehmej

je

ek

je. je

je

ek

rk

ke

ke

ke

ek

ke

Similar questions