India Languages, asked by BrainlyHelper, 1 year ago

Question 6:
मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-
कुतः कदा कुत्र कथं किम्
(क) जगन्नाथपुरी ................... अस्ति?(ख) त्वं .................... पुरीं गमिष्यसि?(ग) गङ्गानदी .................... प्रवहति?(घ) तव स्वास्थ्यं .................... अस्ति?(ङ) वर्षाकाले मयूराः .................... कुर्वन्ति?
Class 6 NCERT Sanskrit Chapter मातुलचन्द्र!! (बालगीतम्)

Answers

Answered by nikitasingh79
42
•अव्यय : अव्यय शब्द तीनों लिंगों,  7 विभक्तियों एवं तीनों वचनों में एकसमान  ही होता है इसमें कोई भी परिवर्तन नहीं होता है।

•भाषा में कुछ ऐसे शब्द भी होते हैं जिनमें किसी प्रकार की विकृति नहीं आती। इन्हीं शब्दों को अव्यय कहा जाता है। इन्हें अविकारी शब्द भी कहते हैं। जैसे - च (और) , अपि (भी), न (नहीं), सदा (सर्वदा), आम् (हां) इत्यादि।

(क) जगन्नाथपुरी ................... अस्ति?
उत्तराणि :-  जगन्नाथपुरी कुत्र अस्ति?

(ख) त्वं .................... पुरीं गमिष्यसि?
उत्तराणि :-  त्वं कदा पुरीं गमिष्यसि?

(ग) गङ्गानदी .................... प्रवहति?
उत्तराणि :-  गङ्गानदी कुतः प्रवहति?

(घ) तव स्वास्थ्यं .................... अस्ति?
उत्तराणि :-  तव स्वास्थ्यं कथम् अस्ति?

(ङ) वर्षाकाले मयूराः .................... कुर्वन्ति?
उत्तराणि :-  वर्षाकाले मयूराः किम् कुर्वन्ति?

आशा है कि यह उत्तर आपकी मदद करेगा।।
Answered by QuEeNoFdEm0n
6

heya mate

1(C)

2(a)

3(B)

Similar questions