India Languages, asked by BrainlyHelper, 1 year ago

Question 6:
प्रश्नानाम् उत्तराणि लिखत-
(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
(ख) केषां कर्मवीरत्वं न नश्यति?
(ग) श्रमेण का सरसा भवति?
(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
(ङ) कृषकात् दूरे किं तिष्ठति?
Class 6 NCERT Sanskrit Chapter कृषिकाः कर्मवीराः

Answers

Answered by nikitasingh79
216
(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
उत्तराणि :- कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।

(ख) केषां कर्मवीरत्वं न नश्यति?
उत्तराणि :- कृषिकाणां कर्मवीरत्वं न नश्यति।

(ग) श्रमेण का सरसा भवति?
उत्तराणि :-  श्रमेण पृथ्वी ( धारित्री) सरसा भवति।

(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
उत्तराणि :- कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम्, फलम् च यच्छन्ति।

(ङ) कृषकात् दूरे किं तिष्ठति?
उत्तराणि :- सुखम् कृषकात् दूरे तिष्ठति।

HOPE THIS WILL HELP YOU…
Answered by Suryavardhan1
41
HEY!!

_____________________________

(क)  कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।

(ख) कर्मवीरत्वं न नश्यति।

(ग) श्रमेण पृथ्वी ( धारित्री) सरसा भवति।

(घ) कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम्, फलम् च यच्छन्ति।

(ङ) सुखम् कृषकात् दूरे तिष्ठति।
Similar questions