India Languages, asked by BrainlyHelper, 1 year ago

Question 6:
सा, ते, ता: इत्येतेभ्यः उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
यथा-लता अस्ति। – सा अस्ति।
(क) महिलाः धावन्ति। – ............... धावन्ति।
(ख) सुधा वदति। – ................ वदति।
(ग) जवनिके दोलतः। – ................ दोलतः।
(घ) पिपीलिकाः चलन्ति। – ................ चलन्ति।
(ङ) चटके कूजतः। – ................. कूजतः।
Class 6 NCERT Sanskrit Chapter आकारान्त-स्त्रीलिङ्ग:

Answers

Answered by nikitasingh79
124
सर्वनाम वे शब्द होते हैं जो संज्ञा के स्थान पर अथवा संज्ञा के साथ प्रयोग में लाए जाते हैं। जैसे - सा, तत्, सः, ते, एतत्, इत्यादि।

•संस्कृत में सर्वनाम शब्द का पूर्व निर्धारित लिंग नहीं होता है। सर्वनाम शब्द इस शब्द के साथ प्रयुक्त होता है वह उसी लिंग का बन जाता है। सर्वनाम शब्दों के रूप तीनो लिंगो में चलते हैं।

उत्तराणि : -
यथा-    लता अस्ति।    –    सा        अस्ति।

(क)    महिलाः धावन्ति।   
उत्तराणि : - ताः धावन्ति।

(ख)    सुधा वदति।
उत्तराणि : - सा  वदति।  

(ग)    जवनिके दोलतः।   
उत्तराणि : - ते दोलतः।

(घ)    पिपीलिकाः चलन्ति।
उत्तराणि : - ताः चलन्ति।

(ङ)    चटके कूजतः।
उत्तराणि : - ते कूजतः।

HOPE THIS WILL HELP YOU...
Answered by Shreya2001
49
❀ HERE IS YOUR ANSWER ❀

____________________________

यथा- अश्वः धावति। – सा अस्ति।

(क) महिलाः धावन्ति। – ताः धावन्ति।

(ख) सुधा वदति। – सा वदति।

(ग) जवनिके दोलतः। – ते दोलतः।

(घ) पिपीलिकाः चलन्ति। – ताः चलन्ति।

(ङ) चटके कूजतः। – ते कूजतः।

_____________________________

★ HOPE THIS WILL HELP YOU ★
Similar questions