India Languages, asked by BrainlyHelper, 1 year ago

Question 6:
वाक्यानि रचयत-
एकवचनम् द्विवचनम् बहुवचनम्
(क) त्वं लेखं लेखिष्यसि।
.................................।
.................................।
(ख) .................................।
आवाम् वस्त्रे धारयिष्यावः।
................................।
(ग) अहं पुस्तकं पठिष्यामि।
.................................।
.................................।
(घ) .................................।
ते फले खादिष्यथः।
.................................।
(ङ) मम गृहं सुन्दरम्।
.................................।
.................................।
(च) .................................।
.................................।
यूयं गमिष्यथ।
Class 6 NCERT Sanskrit Chapter क्रीडास्पर्धा (सर्वनामप्रयोगः)

Answers

Answered by nikitasingh79
50
जो विभक्ति, वचन तथा लिंग संज्ञा शब्द में होता है वही सर्वनाम में भी रहता है।

•पुलिंग में एषः (एकवचन) तथा एते (बहुवचन) पद होते हैं। स्त्रीलिंग में एषा (एकवचन) तथा एताः (बहुवचन) पद होते हैं।नपुसंकलिंग में एतत् (एकवचन) तथा एतानि (बहुवचन) पद होते हैं। ये सब प्रथम पुरुष के सर्वनाम है।

•मध्यम पुरुष में त्वम्  (एकवचन), यूयम् (बहुवचन) तथा संबंध वाचक तव (एकवचन) , युष्माकम् (बहुवचन) पद होते हैं।
•उत्तम पुरुष में अहम् (एकवचन), वयम् (बहुवचन), के साथ संबंध वाचक मम (एकवचन) ,अस्माकम् (बहुवचन) पद होते हैं।

उत्तराणि : -

(क)एकवचनम् -  त्वं लेखं लेखिष्यसि।   
द्विवचनम् - युवाम् लेखे लेखिष्यथः।   
बहुवचनम् - यूयम् लेखनि  लेखिष्यथ।

(ख) एकवचनम् -  अहं वस्त्रं धारिष्यामि।   
द्विवचनम् - आवाम् वस्त्रे धारयिष्यावः।   
बहुवचनम् - वयम् वस्त्राणि धारयिष्यामः।

(ग) एकवचनम् -  अहं पुस्तकं पठिष्यामि।   
द्विवचनम् - आवाम् पुस्तके पठिष्यावः।
बहुवचनम् - वयम् पुस्तकानि पठिष्यामः।

(घ) एकवचनम् -  सा फलं खादिष्यसि।   
द्विवचनम् - ते फले खादिष्यथः।   
बहुवचनम् - ताः फलानि खादिष्यनि्त।

(ङ) एकवचनम् -  मम् गृहं सुन्दरम्।   
द्विवचनम् - आवयोः गृहं सुन्दरम्।             
बहुवचनम् - अस्मांक गृहं सुन्दरम्।

(च) एकवचनम् -  त्वम् गमिष्यसि।   
द्विवचनम् - युवाम् गमिष्यथः।   
बहुवचनम् - यूयम् गमिष्यथ।

HOPE THIS WILL HELP YOU...

Answered by HiddenSmile64
18

Your answer is in above attachment

Hope it helps you.

mark me as brain list

follow me, I will follow u back

Attachments:
Similar questions