India Languages, asked by BrainlyHelper, 1 year ago

Question 7:
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रश्नाः = ........................................................
नवीनः = ........................................................
प्रातः = ........................................................
आगच्छति = ........................................................
प्रसन्नः = ........................................................
Class 7 NCERT Sanskrit Chapter अनारिकाया: जिज्ञासा

Answers

Answered by nikitasingh79
75
अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत-
प्रश्नाः  , नवीनः    , प्रातः    , आगच्छति ,    प्रसन्नः
उत्तराणि :-

१.  प्रश्ना: − वाक्यानि  - सा बहून् प्रश्नान् पृच्छति ।

२.  नवीन: − वाक्यानि  - नद्याः उपरि यः नवीन: सेतुः निर्मितः ।

३.  प्रात: − वाक्यानि  - अहं प्रात: अध्ययनं उत्तिष्ठामि ‌।

४.  आगच्छति वाक्यानि  - स: आपण आगच्छति।

५.  प्रसन्न: − वाक्यानि  - बालिकाः प्रसन्नाः भवन्ति ।

HOPE THIS ANSWER WILL HELP YOU…
Answered by Shreya2001
23
❀ ☆ HERE IS YOUR ANSWER ☆ ❀

(क) प्रश्ना: − ते प्रश्ना: पृच्छन्ति।

(ख) नवीन: − स: नवीन: पाठ पठति।

(ग) प्रात: − अहं प्रात: अध्ययनं करोमि।

(घ) आगच्छति − स: ग्रामात आगच्छति।

(ङ) प्रसन्न: − अहं प्रसन्नोऽस्मि।

★ HOPE THIS WILL HELP YOU ★
Similar questions