India Languages, asked by BrainlyHelper, 1 year ago

Question 7:
मञ्जूषातः कर्तृपदं चित्वा रिक्तस्थानानि पूरयत-
लेखिका बालकः सिंहाः त्रिचक्रिका पुष्पमालाः
(क) ................... सन्ति।
(ख) ..................... पश्यति।
(ग) ..................... लिखति।
(घ) ..................... गर्जन्ति।
(ङ) ..................... चलति।
Class 6 NCERT Sanskrit Chapter आकारान्त-स्त्रीलिङ्ग:

Answers

Answered by nikitasingh79
83
इस पाठ में प्रयुक्त सभी शब्द आकारान्त स्त्रीलिंग शब्द है। ‘आकारान्त’ का अर्थ है कि सभी शब्दों के अंत में ‘आ’ वर्ण आता है। जैसे - अजा, घटिका, नौका, मक्षिका।


(क) ................... सन्ति।
उत्तराणि : - पुष्पमालाः सन्ति।  

(ख) ..................... पश्यति।
उत्तराणि : - बालकः पश्यति।

(ग) ..................... लिखति।
उत्तराणि : - लेखिका लिखति।

(घ) ..................... गर्जन्ति।
उत्तराणि : - सिंहाः गर्जन्ति।

(ङ) ..................... चलति।
उत्तराणि : - त्रिचक्रिका चलति।


HOPE THIS WILL HELP YOU...
Answered by Shreya2001
30
❀ ★ HERE IS YOUR ANSWER ★ ❀


_____________________________


(क) पुष्पमालाः सन्ति।


(ख) बालकः पश्यति।


(ग) लेखिका लिखति।


(घ) सिंहाः गर्जन्ति।


(ङ) त्रिचक्रिका चलति।


_____________________________


☆ HOPE THIS WILL HELP YOU ☆


☆ THANK YOU ☆
Similar questions