Question 9:
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परित:
पुरत:
नग:
नाग:
आरोहणम्
अवरोहणम्
विषमा:
समा:
Class 8 NCERT Sanskrit chapter सदैव पुरतो निधेहि चरणम्
Answers
Answered by
55
क) परित: - अर्थ - (चारों ओर)
वाक्यानि - ग्रामं परित: जनाः वसन्ति ।
पुरत: -अर्थ (आगे)
वाक्यानि -सीताया: पुरत: रामः चलति ।
ख) नग: - अर्थ -( पर्वत)
वाक्यानि - हिमालयः संसारे प्रसिद्धः नगः अस्ति ।
नाग: - अर्थ- (सर्प)
वाक्यानि - अत्र एकः नागः तिष्ठति ।
ग) आरोहणम् - अर्थ -(चढ़ना)
वाक्यानि - पर्वतारोहणं दुष्करम् अस्ति ।
अवरोहणम् -अर्थ- (उतरना)
वाक्यानि - पर्वताद् अवरोहणम् सुखम् अस्ति ।
घ) विषमा: - अर्थ- (विषम)
वाक्यानि - मार्गे विषमा: पाषाणः तिष्ठन्ति ।
समा: -अर्थ- (सम)
वाक्यानि - मार्गेः समा: सन्ति ।
HOPE THIS ANSWER WILL HELP YOU.
वाक्यानि - ग्रामं परित: जनाः वसन्ति ।
पुरत: -अर्थ (आगे)
वाक्यानि -सीताया: पुरत: रामः चलति ।
ख) नग: - अर्थ -( पर्वत)
वाक्यानि - हिमालयः संसारे प्रसिद्धः नगः अस्ति ।
नाग: - अर्थ- (सर्प)
वाक्यानि - अत्र एकः नागः तिष्ठति ।
ग) आरोहणम् - अर्थ -(चढ़ना)
वाक्यानि - पर्वतारोहणं दुष्करम् अस्ति ।
अवरोहणम् -अर्थ- (उतरना)
वाक्यानि - पर्वताद् अवरोहणम् सुखम् अस्ति ।
घ) विषमा: - अर्थ- (विषम)
वाक्यानि - मार्गे विषमा: पाषाणः तिष्ठन्ति ।
समा: -अर्थ- (सम)
वाक्यानि - मार्गेः समा: सन्ति ।
HOPE THIS ANSWER WILL HELP YOU.
Answered by
9
Answer:-
क) परित: - अर्थ - (चारों ओर)
वाक्यानि - ग्रामं परित: जनाः वसन्ति ।
पुरत: -अर्थ (आगे)
वाक्यानि -सीताया: पुरत: रामः चलति ।
ख) नग: - अर्थ -( पर्वत)
वाक्यानि - हिमालयः संसारे प्रसिद्धः नगः अस्ति ।
नाग: - अर्थ- (सर्प)
वाक्यानि - अत्र एकः नागः तिष्ठति ।
ग) आरोहणम् - अर्थ -(चढ़ना)
वाक्यानि - पर्वतारोहणं दुष्करम् अस्ति ।
अवरोहणम् -अर्थ- (उतरना)
वाक्यानि - पर्वताद् अवरोहणम् सुखम् अस्ति ।
घ) विषमा: - अर्थ- (विषम)
वाक्यानि - मार्गे विषमा: पाषाणः तिष्ठन्ति ।
समा: -अर्थ- (सम)
वाक्यानि - मार्गेः समा: सन्ति ।
Hope it's help You❤️
Similar questions
Social Sciences,
9 months ago
Math,
9 months ago
English,
1 year ago
Math,
1 year ago
Social Sciences,
1 year ago