India Languages, asked by BrainlyHelper, 1 year ago

Question 9:
वाक्यरचनया अर्थभेदं स्पष्टीकुरुत-
परित:
पुरत:
नग:
नाग:
आरोहणम्‌
अवरोहणम्‌
विषमा:
समा:
Class 8 NCERT Sanskrit chapter सदैव पुरतो निधेहि चरणम्

Answers

Answered by nikitasingh79
55
क) परित: - अर्थ - (चारों ओर)
वाक्यानि -   ग्रामं परित: जनाः वसन्ति ।

पुरत: -अर्थ (आगे)
वाक्यानि -सीताया: पुरत: रामः चलति ।


ख) नग: - अर्थ  -( पर्वत)
वाक्यानि - हिमालयः संसारे प्रसिद्धः नगः अस्ति ।

नाग: - अर्थ- (सर्प)
वाक्यानि - अत्र एकः नागः तिष्ठति ।


ग) आरोहणम् - अर्थ -(चढ़ना)
वाक्यानि - पर्वतारोहणं  दुष्करम् अस्ति ।

‌अवरोहणम् -अर्थ- (उतरना)
वाक्यानि - पर्वताद्  अवरोहणम् सुखम् अस्ति ।



घ) विषमा: - अर्थ- (विषम)
वाक्यानि - मार्गे  विषमा: पाषाणः तिष्ठन्ति ।

समा: -अर्थ- (सम)
वाक्यानि - मार्गेः समा: सन्ति ।


HOPE THIS ANSWER WILL HELP YOU.
Answered by SweetCandy10
9

Answer:-

क) परित: - अर्थ - (चारों ओर)

वाक्यानि -   ग्रामं परित: जनाः वसन्ति ।

पुरत: -अर्थ (आगे)

वाक्यानि -सीताया: पुरत: रामः चलति ।

ख) नग: - अर्थ  -( पर्वत)

वाक्यानि - हिमालयः संसारे प्रसिद्धः नगः अस्ति ।

नाग: - अर्थ- (सर्प)

वाक्यानि - अत्र एकः नागः तिष्ठति ।

ग) आरोहणम् - अर्थ -(चढ़ना)

वाक्यानि - पर्वतारोहणं  दुष्करम् अस्ति ।

‌अवरोहणम् -अर्थ- (उतरना)

वाक्यानि - पर्वताद्  अवरोहणम् सुखम् अस्ति ।

घ) विषमा: - अर्थ- (विषम)

वाक्यानि - मार्गे  विषमा: पाषाणः तिष्ठन्ति ।

समा: -अर्थ- (सम)

वाक्यानि - मार्गेः समा: सन्ति ।

Hope it's help You❤️

Similar questions