India Languages, asked by rawalangad04, 9 days ago

रुचिरा-द्वितीयो भाग:
विरक्तभावेन पिता उदतरत्-"अनारिके! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति।"
"पितः! तर्हि किम्, एतदर्थ मन्त्री धनं ददाति? तस्य पार्वे धनानि कुतः आगच्छन्ति?"
एतान् प्रश्नान् श्रुत्वा पिताऽवदत्-"अरे! प्रजाः धनं प्रयच्छन्ति।" विस्मिता अनारिका
पुनः अपृच्छत्-"पितः! कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। ते एव सेतुं निर्मान्ति।
प्रजाः धनं ददति। तथापि सेतोः उद्घाटनार्थ मन्त्री किमर्थम् आगच्छति?"
TT isme kon sa avyav h​

Answers

Answered by swapna9346859208
0

Explanation:

विरक्तभावेन पिता उदतरत्-"अनारिके! प्रस्तराणि जनाः पर्वतेभ्यः आनयन्ति।"

"पितः! तर्हि किम्, एतदर्थ मन्त्री धनं ददाति? तस्य पार्वे धनानि कुतः आगच्छन्ति?"

एतान् प्रश्नान् श्रुत्वा पिताऽवदत्-"अरे! प्रजाः धनं प्रयच्छन्ति।" विस्मिता अनारिका

पुनः अपृच्छत्-"पितः! कर्मकराः पर्वतेभ्यः प्रस्तराणि आनयन्ति। ते एव सेतुं निर्मान्ति।

प्रजाः धनं ददति। तथापि सेतोः उद्घाटनार्थ मन्त्री किमर्थम् आगच्छति?"

TT isme kon sa avyav h

Similar questions