India Languages, asked by KAVITA484043, 4 months ago

'राज्यं प्रमत्तसचिवस्य नराधिपस्य ।' अस्मिन् वाक्ये 'नृपस्य' इति पदस्य पर्यायपदं अत्र किम् प्रयुक्तं ?
प्रमत्तसचिवस्य
O नराधिपस्य
O राज्यं​

Answers

Answered by AntaraBaranwal
4

Answer:

नरादिपस्य

Hope my answer helps.

Similar questions