India Languages, asked by deepakpaswan5086, 9 months ago

राकेशः कस्य पुत्रः आसीत्?

Answers

Answered by jaisika19
0

Answer:

राकेश किसका पुत्र था?

Hope it helps

follow me

Answered by SushmitaAhluwalia
0

Answer:

राकेशः कस्य पुत्रः आसीत्?

एतत् प्रश्नस्य उत्तरम् अस्ति-

राकेशः आरक्षकाधिशकस्य  पुत्रः आसीत् I

एकपदेन- आरक्षकाधिशकस्य

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: नवम्  यौतकम् पातकेन अस्ति।

एतत् प्रश्न गद्यांशेन अस्ति-

(द्वितीयम् द्रिश्यम्)  

श्रीधर: - अरे! अस्मान् परित: आरक्षका: एव आरक्षका: सन्ति। किं कुर्वाणि?

आरक्षकाधीशक: - कोऽपि पलायनस्य दु:साहसम् मा करोतु। भवन्त: सर्वे अस्माकम् निबन्धने सन्ति।

श्रीधर: - हं होऽऽ विद्याधर! कुचक्रमेतद् भवत: अस्ति। द्रक्षयामि भवन्तम् अनन्तरम्।

आरक्षकाधीशक: - (क्रोधेन) किं प्रलपति? आत्मान् पश्य प्रथमम्। कारागृहे अवतारयिष्यामि भवन्त: नेत्राभ्याम् यौतकपट्टिकां, तदा पश्यतु। विक्रमसिंह! एष: वरस्य पिता: अस्ति। नयतु एनम्। कारागृहे एव एतस्य सत्कारम् करिष्याम:।

श्रीधर: - क्षम्यताम् क्षम्यताम् ।

प्रथमारक्षक: - चलति वा न वा?  

आरक्षकाधीशक: - बलवीर! तम् वरराजम् आश्वावतारय। कारागृहे एव बरोपचारय: भविष्यति एतस्य।

मित्रावसु: - मम दोषो नास्ति। मुञ्चतु माम्।

Similar questions