India Languages, asked by stef255, 9 months ago

रिक्तस्थानानि पूरयत-

(क) न त्वं .............. अर्हसि।
(ख) स ददर्श ...... आश्रमपदम्।
(ग) स विस्मयनिवृत्यर्थ..........च।
(घ) जनीभवति भूयिष्ठम्..........विपर्यये।
(ङ) अकाल: ..... धर्मस्य।

Answers

Answered by piyushgupta400gmail
0

Answer:

option de bro please option jarur dena

Answered by coolthakursaini36
0

रिक्तस्थानानि पूरयत-

(क) न त्वं .............. अर्हसि।

उत्तरम्-> न त्वं .....शोचितुं......... अर्हसि।

(ख) स ददर्श ...... आश्रमपदम्।

उत्तरम्-> स ददर्श ...भार्गवस्य... आश्रमपदम्।

(ग) स विस्मयनिवृत्यर्थ..........च।

उत्तरम्-> स विस्मयनिवृत्यर्थ...तप: पूजार्थमेव.......च।

(घ) जनीभवति भूयिष्ठम्..........विपर्यये।

उत्तरम्-> जनीभवति भूयिष्ठम्.....स्वजनोsपि.....विपर्यये।

(ङ) अकाल: ..... धर्मस्य।

उत्तरम्-> अकाल: ...नास्ति.. धर्मस्य।

Similar questions