India Languages, asked by kashish869, 7 months ago

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-(रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए-)
(क) सूर्यः पश्चिमायां दिशायाम् अस्तं गच्छति।
(ख) पृथिवी स्थिरा वर्तते इति परम्परया प्रचलिता रूढिः।
(ग) आर्यभटस्य योगदानं गणितज्योतिषा संबद्धः वर्तते।
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः काठिन्यमनुभवन्ति।
(ङ) पृथ्वीसूर्ययो: मध्ये चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?

Answers

Answered by Anonymous
17

Answer:

please mark brainlist answer

Explanation:

I hope you will understood it

Attachments:
Answered by amitaman438
5

Answer:

सूर्य :पशिचमायां दिशायाम असतं गचछति

Similar questions