India Languages, asked by CitrusTalk3168, 9 months ago

रेखांकितपदमाधृय प्रश्ननिर्माणं कुरुत-
(क) भूतेषु दया एव दैवी सम्पद्।
(ख) आसुरी सम्पद् निबन्धाय मता।
(ग) आसुराः जनाः प्रवृत्तिं निवृत्तिं च न विदुः।।
(छ) मूढाः जन्मनि जन्मनि हरिमप्राप्यैव अधर्मा गतिं यान्ति।

Answers

Answered by coolthakursaini36
1

रेखांकितपदमाधृय प्रश्ननिर्माणं कुरुत-

(क) भूतेषु दया एव दैवी सम्पद्।

उत्तरम्-> केषु दया एव दैवी सम्पद्?

(ख) आसुरी सम्पद् निबन्धाय मता।

उत्तरम्-> आसुरी सम्पद् कस्मै मता?

(ग) आसुराः जनाः प्रवृत्तिं निवृत्तिं च न विदुः|

उत्तरम्-> का: जनाः प्रवृत्तिं निवृत्तिं च न विदुः?

(घ) मूढाः जन्मनि जन्मनि हरिमप्राप्यैव अधर्मा गतिं यान्ति।

उत्तरम्-> का: जन्मनि जन्मनि हरिमप्राप्यैव अधर्मा गतिं यान्ति

Similar questions