English, asked by Trisha2307, 6 months ago

रेखाङ्कित पदानि आधृत्य प्रश्न निर्माणं कुरुत
(क) क्षुधात: सिंह: कुत्रापि आहारं न प्राप्तवान्।
(ख) दधिपुच्छ: नाम शृगालः गुहाया:स्वामी आसीत्।
(ग) भोजपत्रोपरि लेखनम आरब्धम्।
(घ) लेखनार्थ कर्गदस्य आवश्यकताया: अनुभूति: न भविष्यति।
(ड) लुब्धस्य यश: नश्यति ।
५​

Answers

Answered by alex24607
4

Answer:

i don't understand can you translate into English

Answered by deepanshukargeti799
4

Explanation:

क्षुधात: सिंह: कुत्रापि आहारं न प्राप्तवान्।

Similar questions