Hindi, asked by kishorchitte, 6 months ago

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत ।
(कदा, केन, कस्य, कम्, किं कृत्वा, कुत्र, किम्)
(1) गोदावरीतीरे विशाल: शाल्मलीतरुः अस्ति ।
(2) व्याधेन जालं विस्तीर्णम् ।
boheq aid
(3) व्याधेन तण्डुलकणान् विकीर्य जालं विस्तीर्णम् ।
(4) वायसः प्रभातकाले व्याधम् अपश्यत् ।
(5) चित्रग्रीवस्य मित्रं मूषकराजः अस्ति ।​

Answers

Answered by theaditisingh12
3

Answer:

1) Kutra Vishalh shmlitaru asti

2)vyadhen ken

Similar questions