Economy, asked by subodhtiu, 1 month ago

रेखाङ्कितपदानि आधृत्य प्रश्नवाक्यानि लिखत
(क) (छात्राः) प्रसन्नाः भवन्ति ।
(ख) जनाः (पर्वतस्य) उपरि गत्वा आनन्दिताः भवन्ति ।
(ग) अत्र अनेकाः (नद्यः) प्रवहन्ति ।
(घ) जनाः (रज्जुमार्गेण) गच्छन्ति ।
(ङ) छात्राः (करतलध्वनिं) कुर्वन्ति ।​

Answers

Answered by anjalisargar
1

Explanation:

  1. काः प्रसन्नाः भवन्ति ?
  2. जराः कस्य उपरि गत्वा आनन्दिताः भवन्ति ?
  3. अञ अनेकाः कः प्रवहन्ति ?
  4. जनाः केण माग्रेन गच्छन्ति ?
  5. छाञाः कः कुवन्ति ?
Similar questions