India Languages, asked by kanchan311286, 7 months ago

राम,लता,फल,किम के शब्द रूप संस्कृति में​

Answers

Answered by 2105rajraunit
14

I have attached some pictures of Shabd roop of Ram Lata Phal Kim.

I hope that it will be helpful to you.

Attachments:
Answered by raj21raunit05
8

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा रामः रामौ रामाः

द्वितीया रामम् रामौ रामान्

तृतीया रामेण रामाभ्याम् रामैः

चर्तुथी रामाय रामाभ्याम् रामेभ्यः

पन्चमी रामात् रामाभ्याम् रामेभ्यः

षष्ठी रामस्य रामयोः रामाणाम्

सप्तमी रामे रामयोः रामेषु

सम्बोधन हे राम! हे रामौ! हे रामाः!

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा लता लते लताः

द्वितीया लताम् लते लताः

तृतीया लतया लताभ्याम् लताभिः

चर्तुथी लतायै लताभ्याम् लताभ्यः

पन्चमी लतायाः लताभ्याम् लताभ्यः

षष्ठी लतायाः लतयोः लतानाम्

सप्तमी लतायाम् लतयोः लतासु

सम्बोधन लते लते लताः

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा फलम् फले फलानि

द्वितीया फलम् फले फलानि

तृतीया फलेन फलाभ्याम् फलैः

चर्तुथी फलाय फलाभ्याम् फलेभ्यः

पन्चमी फलात् फलाभ्याम् फलेभ्यः

षष्ठी फलस्य फलयोः फलानाम्

सप्तमी फले फलयोः फलेषु

सम्बोधन हे फलम् हे फले हे फलानि

विभक्ति एकवचन द्विवचन बहुवचन

प्रथमा किम् के कानि

द्वितीया किम् के कानि

तृतीया केन काभ्याम् कैः

चर्तुथी कस्मै काभ्याम् केभ्यः

पन्चमी कस्मात् काभ्याम् केभ्यः

षष्ठी कस्य कयोः केषाम्

सप्तमी कस्मिन् कयोः केषु

Similar questions