CBSE BOARD X, asked by sinchanamnayak, 6 months ago

रामानुज छात्रावासः वाराणसीतः …………………………………….तिथिः पूज्या:.....................................(1) सादरं नमो नमः। अत्र कुशलं तत्रास्तु। भवान् इदं ज्ञात्वा अतिप्रसन्नः भविष्यति यत् गत् दिवसे अन्तर्विद्यालयीयवादविवाद प्रतियोगितायां मया (2) …………………….. स्थानम् प्राप्तम्। क्रीडादिवसे धावनप्रतियोगितायां अहम् एव प्रथमः आसम्। अस्य वर्षस्य नवमकक्षायाः (3) ……………………. अपि मया एव प्रथमं स्थानम् लब्धम्। अस्मिन् वर्षे वार्षिकोत्सवे मया त्रयः पुरस्काराः प्राप्स्यन्ते । अयं वार्षिकोत्सवः आगामि बुधवासरे आयोजयिष्यते। विद्यालयस्य पक्षतः ह्यः एव (4)………………… प्रेषितम्। अहम् अपि भवन्तं सूचयामि यद् भवान् मात्रा सह अवश्यम् आगच्छतु। मम (5) ........................ भविष्यति। मातृचरणयोः मम प्रणामः भगिन्यै स्नेहः। भवतः पुत्रःसुमितः (निमन्त्रणपत्रम्, , उत्साहवर्धनम्, वार्षिकपरीक्षायाम्, प्रथमम्, पितृमहोदयः, ।)


Answers

Answered by YashasviSrivastava39
3

Answer:

1. पितृमहोदयः

२. प्रथमं

३.वारषिकपरीक्षायाम्

4. निमन्त्रणपत्रम्

5. उत्साहवर्धनम्

Answered by deepalisingh65
0

जढयथझथृऋतभयक्षयरतबँँ

Similar questions