Hindi, asked by abhijeetghoshg, 9 months ago

रामदास: नारायणपर
IN पर पशुभ्यः घासंटन
यणपरानवसात। सः नित्य ब्राह्म मुहूर्ते उत्थाय नित्यकर्माणि करोति. नारायणं स्मरति.
यं ददाति। अनन्तरं पुत्रेण सह सः क्षेत्राणि गच्छति। तत्र स: कठिनं श्रमं करोति। तस्य
न च कृषी प्रभूतम् अन्नम् उत्पद्यते। तस्य पशवः हृष्ट-पुष्टाङ्गाः सन्ति, गृहं च ।
मेण निरीक्षणेन
धान्यादिपूर्णम् अस्ति।
अत्रैव ग्रामे पैतको
जवकानाम् उपेक्षयात
समाप्तम् अभवत
मदासः स्वद्वारि उपवि
एकदा वनात् प्रत्यागत्य
दास! चिराद् दृष्टोऽसि
अवदत्, "मित्र! नाहंस
की
एवम् अकथयत. "
जो पैतृकधनेन धनवान् धर्मदास: निवसति। तस्य सकलं कार्यं सेवका: सम्पादयन्ति।
पाया तस्य पशव: दुबैलाः, क्षेत्रषु च बीजमात्रमपि अन्नं नोत्पद्यते। क्रमश: तस्य पैतकं धनं
अभवत्। तस्य जीवनम् अभावग्रस्तं जातम।
वनात प्रत्यागत्य रामदास: स्वद्वारि उपविष्टं धर्मदासं दुर्बलं खिन्नं च दृष्टवा अपृच्छत्, “मित्र
नगद दुष्टोऽसि कि केनापि रोगेण ग्रस्त:, येन एवं दुर्बलः।” धर्मदास: प्रसन्नवदनं तम्
मित्र! नाहं रुग्णः, पर क्षीणविभवः इदानीम् अन्य इव सञ्जातः। इदमेव चिन्तयामि केनोपायेन,
रण वा सम्पन्न: भवेयम्।" रामदास: तस्य दारिद्रयस्य कारणं तस्यैव अकर्मण्यता इति विचार्य
थियत, "मित्र! पूर्व केनापि दयालुना साधुना मह्यम् एकः सम्पत्तिकारका मन्त्रः दत्तः, यदि
अपि तं मन्त्रम् इच्छति तर्हि तेन उपदिष्टम् अनुष्ठानम् आचरतु।” “मित्र! शीघ्रं कथय तदनुष्ठानं
पना सम्पन्न: भवेयम्।” रामदासः अवदत्, “मित्र! नित्यं सूर्योदयात् पूर्वम् उत्तिष्ठ, स्वपशूनां च
स्वयमेव कुरु, प्रतिदिनं च क्षेत्रेषु कर्मकराणां कार्याणि निरीक्षस्व। अनेन तव अनुष्ठानेन प्रसन्नः सः
या वर्षान्ते अवश्यं तुभ्यं सिद्धिमन्त्रं दास्यति इति।"
"विपन्न: धर्मदासः सम्पत्तिम् अभिलषन् वर्षम् एकं यथोक्तम् अनुष्ठानम् अकरोत्। नित्यं प्रात:
योन तस्य स्वास्थ्यम् अवधत। तेन नियमेन पोषिताः पशवः स्वस्था: सबला: च जाताः, गाव: महिष्यः
प्रचरं दग्धम् अयच्छन्। तदानीं तस्य कर्मकराः अपि कृषिकायें सन्नद्धाः अभवन्। अत: तस्मिन् वर्षे
तस्य क्षेत्रेषु प्रभूतम् अन्नम् उत्पन्नं, गृहं च धनधान्यपूर्ण जातम्।
एकस्मिन् दिने प्रात: रामदास: क्षेत्राणि गच्छन् दुग्धपरिपूर्णपात्रं हस्ते दधानं प्रसन्नमुखं धर्मदासम
अवलोक्य अवदत्, "अपि कुशलं ते, वर्धते किं तव अनुष्ठानम्? किं तं महात्मानं मन्त्रार्थम् उपगच्छाव?"
धर्मदास: प्रत्यवदत्, “मित्र! वर्षपर्यन्तं श्रमं कृत्वा मया इदं सम्यग् ज्ञातं यत् 'कर्म' एव स सिद्धिमन्त्रः।
तस्यैव अनुष्ठानेन मनुष्यः सर्वम् अभीष्टं फलं लभते तस्यैव अनुष्ठानस्य प्रभावेण सम्प्रति अहं पुनः सुखं
समृद्धिं च अनुभवामि।" तत् श्रुत्वा प्रहष्टः सन्तुष्टः च रामदासः यथास्थानम् अगच्छत्। सत्यमेव उक्तम्-
उत्साहसम्पन्नमदीर्घसूत्रं क्रियाविधिज्ञं व्यसनेष्वसक्तम।
शूरं कृतज्ञं दृतसौहृदं च लक्ष्मी: स्वयं याति निवासहेतोः॥​

Answers

Answered by shazieb207
0

Answer:

ok 1st follow me and thanks my all answers please please please please please please please please please please

Similar questions