India Languages, asked by HimanshuBhushan, 5 months ago

राणिलखा-
एकदा राजकुमारः सिद्धार्थः विहारार्थम् उपवनं गतः। सहसा क्रन्दनध्वनि श्रुत्वा सः इतस्ततः अपश्यत्। बाणेन
विद्धः एकः हंसः भूमौ पतितः आसीत् । एतद् दृष्ट्वा सिद्धार्थस्य चित्तं करूणया व्याकुलं जातम्। सः धावित्वा
हंसस्यशरीरात् बाणं निष्कास्यतम् अङ्क अधारयत्। अत्रान्तरे देवदत्तः धावन् तत्र प्राप्तः। सिद्धार्थस्य हस्ते हंसं दृष्ट्वा
स: उच्चैः अवदत्- सिद्धार्थ ! एषः मम हंसः। मया बाणेन निपातितः। अत: मह्यं देहि। सिद्धार्थः दृढ़तया
अवदत्- 'अहं न दास्यामि। अहम अस्य रक्षक: अस्मि।" तदा तौ विवादं कुर्वन्तौ राजसभा गतौ। राजा सर्व
वृत्तान्तम्आकर्ण्य आदिशत्- "यस्य पार्वे हंसः आगमिष्यति तस्यैव भविष्यति।" हंसः सिद्धार्थस्य समीपं गतवान्।


प्रश्न - उपरिलिखितस्य गद्यांशसमुचितम् सिर्षकं लिखत? ​

Answers

Answered by soumitrabhat00
1

Answer:

आर्तरक्षकः राजकुमारसिद्धार्थः

Similar questions