India Languages, asked by renupokhriyal624, 2 months ago

रचनात्मकं कार्यम्
भवान् गुलशनः । भवान् विद्यालयतः शैक्षिक-भ्रमणाय भुवनेश्वरं गन्तुम् इच्छति। एतदर्थम् अनुमतिं राशिं च प्राप्तुं नवदिल्लीस्थं पितरं प्रति लिखिते पत्रे रिक्तस्थानानि मञ्जूषायां प्रदत्तशब्दैः पूरयित्वा पत्रं पुनः लिखत।
छात्रावासः
(1) …….
माननीयाः पितृवर्याः
सादरं प्रणमामि।
भवतः पत्रं प्राप्तम्। मम (2) ………….. परीक्षा समाप्ता। यावत् परीक्षा-परिणामः न आगच्छति तावत् आगामिमासस्य प्रथम सप्ताहे (3) ……………… विद्यालयस्य अध्यापकाः अस्मान् शैक्षिक-भ्रमणाय (4) ………….. नेष्यन्ति । अहम् अपि तैः (5) …………… गन्तुम् इच्छामि। एतदर्थं मया कक्षाध्यापकाय (6) ………….. रूप्यकाणि दातव्यानि सन्ति। अत: यदि अनुमतिः (7) …………….. तर्हि अहम् अपि गच्छेयम् । अत: कृपया उपर्युक्तं (8) ……………….. प्रेषयित्वा माम् अनुगृहणन्तु।
सर्वेभ्यः मम (9) ………………… निवेदनीयाः।
भवताम् (10) ……………..
गुलशनः
दिनाङ्कः ……/ ……../ …..

मञ्जूषा
मम, सह, पञ्चशतम्, प्रथमसत्रीया, प्रणामाः, भुवनेश्वरम्, कोलकातात:, स्यात्, प्रियपुत्रः, राशि​

Answers

Answered by geetaverma902635
0

Answer:

12345678900987654321

Answered by epistemophilic
2

Answer:

1) कोलकतात:

२) प्रथमसत्रिया

३) मम

४) भुवनेश्वरम

५) सह

६) पंचशतम

७)स्यात

८)राशि

९) प्रणामा:

१०) प्रियपुत्र:

Similar questions