Hindi, asked by manjutamboli825, 5 months ago

रतनपुरस्य जनपदान्तर्गत शताधिकवर्षपूर्वं 'लगरा' इति ग्रामात् स्वपल्ल्या सह
जीवकोपार्जनार्थं 'परसू नाम्नः कैवर्त्यः निर्गतः । तौ अरपानद्याः तटे अतिष्ठताम्। अरपायाः तटे
एकः लघुग्रामः आसीत्। परसू अरपानद्यां प्रतिदिनं मत्स्याखेटं करोति स्म। कालान्तरेण तस्य
भार्या बैसाखा एकां स्वस्थां बालाम् अजनयत्। सा बालिका लावण्यवती आसीत्। लावण्येन
तस्याः 'बिलासा' इति नामकरणमभवत्।
बिलासा शैशवकाले बाला बालैः सह क्रीडति स्म। तस्यै बालकानां क्रीडनकंक्रीडनं च
रोचते स्म। बिलासा अदम्य साहसिका आसीत्। एकदा सुप्तं बाल नीत्वा वृक्कः पलायनं कुर्वन
आसीत् । तदा बिलासा वृक्कं दण्डेन ताडयित्वा बालकं मुक्तं कृत्वा मातरं समर्पयत्। बालकैः सह
बिलासा मल्ल-कौशलं शिक्षते स्म। तं साहसं दृष्टवा जनैः तस्याः दलायग्रामरक्षणस्य दायित्व
प्रदत्तम्।​

Answers

Answered by sakhanlalbhardwaj7
0

Answer:

कुतत्र स्म

Explanation:

subscribe to stray guy gaming

Similar questions