India Languages, asked by nirajchaudhri945, 26 days ago

(Read the passage give the answer in sanskrit)
कृषक: वृध्ध मरणासन्नः च आसीत् । तस्य समीपे स्थितः तस्य पुत्रः तस्मै कृषकाय कथयति तात !
अद्य मार्गे मया धनस्यूतः प्राप्तः । तस्य दर्शनात् आनन्दः जातः । तेन मदीयं दारिद्रयं नष्टं भविष्यति इति विचार्य
धनस्यूत ग्रहणाय अहं हस्तं प्रासारयम् । किन्तु तदैव मया भवदीयः उपदेश स्मृतः अननस्य धनस्य ग्रहणम्
अस्माकं कुलाचार: न इति । अतः अहं तं धनस्यूतं तत्रैव अत्यजम् ।

Questions :-


1) क: मरणासन्नः आसीत् ?
2) कृषकपुत्र मार्गे कि प्राप्तः?
3)किं दर्शनात् कृषकपुत्र: आनन्दः प्राप्तः ?
4) धनस्यूत: दृष्ट्वा कृषकपुत्र: किं विचारयति ?
5) कृषकपुत्र: जनकस्य कः उपदेशः स्मृतः ?

Answers

Answered by ZenLopes
1

Answer:

1) कृषकः वृध्धः मरणासन्नः आसीत्

Answered by meetthakkar606
0

कृषकपुत्रेण मागे कि द्रृषटम्

Similar questions