India Languages, asked by SHREY1620T, 8 months ago

ऋणं कृत्वा कः भोत्क्यः ? answer in Sanskrit class 7 Sanskrit book रुचिरा 2 please give right answer otherwise I will report wrong answer and right answer will be mark as brainliest ☺️☺️☺️ all can answer accept adarshbplm​​

Answers

Answered by hasini11449
0

Answer:

प्रश्नानाम्‌ उत्तराणि एकपदेन लिखत-

(क) व्यसनिन: किं नश्यति?

(ख) कस्यां रोचमानायां सर्वं कुलं रोचते?

(ग) कस्य यश: नश्यति?

(घ) मधुमक्षिका किं जनयति?

(ङ) मधुरसूक्तरसं के सृजन्ति?

उत्तराणि :

(क) व्यसनिन: विद्याफलम् नश्यति ।

(ख) स्त्रियाम् रोचमानायां सर्वं कुलं रोचते ।

(ग) लुब्धस्य यश: नश्यति ।

(घ) मधुमक्षिका माधुर्यं जनयति ।

(ङ) मधुरसूक्तरसं सन्तः सृजन्ति ।

PLEASE FOLLOW ME....PLEASE FOLLOW ME...I WILL ANSWER ALL YOUR QUESTIONS.....PLEASE FOLLOW ME

Similar questions