Hindi, asked by appujas6968, 8 months ago

संबंध कारक वाले दस वाक्य लिखिए। Sanskrit mein ​

Answers

Answered by Anonymous
8

Answer:

१)शंखस्य नाद: शुभ: भवति ।

२)भारतस्य नागरिका: वीरा: सन्ति ।

३)पिकस्य स्वर: मधुर: भवति ।

४)बालकस्य जनक: आगच्छति ।

५)बालका: परिवारस्य शोभा: भवन्ति ।

६)मम पितामह: परिवारस्य मुखिया अस्ति ।

७)धृतराष्ट्र: पाण्डो: अग्रज: आसीत् ।

८)बालक: मात्रा सह क्रीडति ।

९अत्र जनक: चायम् पिबति ।

१०)एतस्य वृक्षस्य पत्राणि हरितानि सन्ति ।

Similar questions