CBSE BOARD X, asked by kaifaruqi4, 2 months ago

सिंहः - भोः गज | मामप्येवमेवातुदन् एते वानराः ।
1. एकपदेन उत्तरत - (केवलं प्रश्नद्वयम्)
i. वानरः कुत्र आरोहति ?
ii. कः आत्मानं पक्षिसम्राट् मन्यते ?
ii. काकः पिकं किं कथयित्वा सम्बोधियति ?
2. पूर्णवाक्येन उत्तरत - (केवलं प्रश्नद्वयम् )
i. काकः किं वदति ?
i. सिंहः किं वदति?
iii. वानरः कुत्र आरोहति?​

Answers

Answered by mousumitinu81
0

Answer:

sanskrit....am i right..

Explanation:

but mine is hindi..

sorry can't help

Similar questions