World Languages, asked by gauthampradeep710, 13 days ago

साहित्यसङ्गीतकलाविहीनः।
साक्षात्पशुः पुच्छविषाणहीनः॥
तृणं न खादन्नपि जीवमानः।
तद्भागधेयं परमं पशूनाम्॥

निर्देशानुसारम् उत्तरम् लिखत
(i) ‘खादन्नपि’ इत्यत्र सन्धिविच्छेदः विधेयः।
(ii) ‘जीवमानः’ इत्यस्य पर्यायशब्दं लिखत।
(iii) ‘विषाणहीनः’ इत्यस्य विग्रहं लिखत।​

Answers

Answered by dhruva5470
4

Answer:

साहित्यसङ्गीतकलाविहीनः।

साक्षात्पशुः पुच्छविषाणहीनः॥

तृणं न खादन्नपि जीवमानः।

तद्भागधेयं परमं पशूनाम्॥

निर्देशानुसारम् उत्तरम् लिखत

(i) ‘खादन्नपि’ इत्यत्र सन्धिविच्छेदः विधेयः।

(ii) ‘जीवमानः’ इत्यस्य पर्यायशब्दं लिखत।

(iii) ‘विषाणहीनः’ इत्यस्य विग्रहं लिखत।

Explanation:

साहित्यसङ्गीतकलाविहीनः।

साक्षात्पशुः पुच्छविषाणहीनः॥

तृणं न खादन्नपि जीवमानः।

तद्भागधेयं परमं पशूनाम्॥

निर्देशानुसारम् उत्तरम् लिखत

(i) ‘खादन्नपि’ इत्यत्र सन्धिविच्छेदः विधेयः।

(ii) ‘जीवमानः’ इत्यस्य पर्यायशब्दं लिखत।

(iii) ‘विषाणहीनः’ इत्यस्य विग्रहं लिखत। hhvdnyio

Similar questions